A 456-29 Rādhākṛṣṇamānasapūjā(paddhati)

Manuscript culture infobox

Filmed in: A 456/29
Title: Rādhākṛṣṇamānasapūjā[paddhati]
Dimensions: 25 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6836
Remarks: A 1303/11



Reel No. A 456/29

Inventory No. 43490

Title Rādhākṛṣṇamānasapūjā[paddhati]

Remarks = A 1303/11

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Binding Hole(s)

Folios 5

Lines per Page 12-13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mānaºº pū. and

in the lower right-hand margin under the word śiva.

Scribe

Date of CopyingŚS 1756 VS 1891

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6836

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||

śrīgogopagopīmanoraṃjanāya rādhāramaṇāya namaḥ || ||

phullasumallīpallyāṃ

rādhākṛṣṇāṃghripadmayugayugalīṃ ||

vande haṃ tan mānasa

pūjāsaraṇiṃ vidhātum atimṛdulāṃ || 1 ||

atha mānasapūjā ||


gītyāryāvṛttaṃ ||


anilānalasaṃśuddhe

‘mṛtamayadehe hṛdaṃbujāṃtasthāṃ ||

svīyaprabhāvayuktāṃ

nādānte siddhabhāvitāṃ śreṣthāṃ || 2 ||


anuṣṭup vṛttaṃ ||

abhyaṃtara bahiś caiva vyāpya pūrṇatayā sthitāṃ ||

etādṛśīṃ jīvakālām ātmano nirapāyinīṃ || 3 || (fol. 1r1–4)


«End:»


puṣpāṃjaliḥ ||


anuṣṭuºº ||

vṛṃdā maṃjarikāvṛndair navyai ramyaiḥ sukomalaiḥ ||

vividhā modapuṣpāṇāṃ maṃjalīn(!) arpayāmyaham || 74 ||


viśeṣārghyaṃ ||

rathoddhatā vṛºº ||

pāṃcajanyamukhapaṃkajacyutaṃ

yadviśeṣam idam arghyam acyuta

nyūnam atra nikhilaṃ supūrṇatāṃ

yātu kṛṣṇa iti saṃsmṛter balāt || 75 ||


maṃgalakarpūradīpaḥ ||

vaṃśastha vṛºº ||

namajjanapronmathitāpamaṃgalaṃ

karpūrakārārttika cāru maṃgalaṃ ||

jagatrayr maṃgalatopi maṃgalaṃ


janārddana tvac chubhanāma maṃgalaṃ || 76 ||


śrīmatkṛṣṇānaṃda-

sutīrthaniyojitajanārddano goraḥ ||

śrīrādhākṛṣṇākhya

brahmamanorccā supaddhatiṃ cakre || 77 ||


kugoṣṭhacandronmita vikramābde

ṣaṭpaṃcaśailendu mite ca śāke ||

rākā tithau śukra site ca mande

supūrṇatām āpa manaḥ saparyā (fol. 5r8–12)


«Colophon»


iti rādhākṛṣnamānasapūjā saºº || (fol. 5r12)


Microfilm Details

Reel No. A 456/29

Date of Filming 6-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 28-01-2013

Bibliography