A 456-29 Rādhākṛṣṇamānasapūjā(paddhati)
Manuscript culture infobox
Filmed in: A 456/29
Title: Rādhākṛṣṇamānasapūjā[paddhati]
Dimensions: 25 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6836
Remarks: A 1303/11
Reel No. A 456/29
Inventory No. 43490
Title Rādhākṛṣṇamānasapūjā[paddhati]
Remarks = A 1303/11
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.0 cm
Binding Hole(s)
Folios 5
Lines per Page 12-13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation mānaºº pū. and
in the lower right-hand margin under the word śiva.
Scribe
Date of CopyingŚS 1756 VS 1891
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6836
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
śrīgogopagopīmanoraṃjanāya rādhāramaṇāya namaḥ || ||
phullasumallīpallyāṃ
rādhākṛṣṇāṃghripadmayugayugalīṃ ||
vande haṃ tan mānasa
pūjāsaraṇiṃ vidhātum atimṛdulāṃ || 1 ||
atha mānasapūjā ||
gītyāryāvṛttaṃ ||
anilānalasaṃśuddhe
‘mṛtamayadehe hṛdaṃbujāṃtasthāṃ ||
svīyaprabhāvayuktāṃ
nādānte siddhabhāvitāṃ śreṣthāṃ || 2 ||
anuṣṭup vṛttaṃ ||
abhyaṃtara bahiś caiva vyāpya pūrṇatayā sthitāṃ ||
etādṛśīṃ jīvakālām ātmano nirapāyinīṃ || 3 || (fol. 1r1–4)
«End:»
puṣpāṃjaliḥ ||
anuṣṭuºº ||
vṛṃdā maṃjarikāvṛndair navyai ramyaiḥ sukomalaiḥ ||
vividhā modapuṣpāṇāṃ maṃjalīn(!) arpayāmyaham || 74 ||
viśeṣārghyaṃ ||
rathoddhatā vṛºº ||
pāṃcajanyamukhapaṃkajacyutaṃ
yadviśeṣam idam arghyam acyuta
nyūnam atra nikhilaṃ supūrṇatāṃ
yātu kṛṣṇa iti saṃsmṛter balāt || 75 ||
maṃgalakarpūradīpaḥ ||
vaṃśastha vṛºº ||
namajjanapronmathitāpamaṃgalaṃ
karpūrakārārttika cāru maṃgalaṃ ||
jagatrayr maṃgalatopi maṃgalaṃ
janārddana tvac chubhanāma maṃgalaṃ || 76 ||
śrīmatkṛṣṇānaṃda-
sutīrthaniyojitajanārddano goraḥ ||
śrīrādhākṛṣṇākhya
brahmamanorccā supaddhatiṃ cakre || 77 ||
kugoṣṭhacandronmita vikramābde
ṣaṭpaṃcaśailendu mite ca śāke ||
rākā tithau śukra site ca mande
supūrṇatām āpa manaḥ saparyā (fol. 5r8–12)
«Colophon»
iti rādhākṛṣnamānasapūjā saºº || (fol. 5r12)
Microfilm Details
Reel No. A 456/29
Date of Filming 6-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 28-01-2013
Bibliography